प्रति + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लोकताम्
प्रतिश्लोकेताम्
प्रतिश्लोकन्ताम्
मध्यम
प्रतिश्लोकस्व
प्रतिश्लोकेथाम्
प्रतिश्लोकध्वम्
उत्तम
प्रतिश्लोकै
प्रतिश्लोकावहै
प्रतिश्लोकामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लोक्यताम्
प्रतिश्लोक्येताम्
प्रतिश्लोक्यन्ताम्
मध्यम
प्रतिश्लोक्यस्व
प्रतिश्लोक्येथाम्
प्रतिश्लोक्यध्वम्
उत्तम
प्रतिश्लोक्यै
प्रतिश्लोक्यावहै
प्रतिश्लोक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः