प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्यात् / प्रतिश्लङ्ग्याद्
प्रतिश्लङ्ग्यास्ताम्
प्रतिश्लङ्ग्यासुः
मध्यम
प्रतिश्लङ्ग्याः
प्रतिश्लङ्ग्यास्तम्
प्रतिश्लङ्ग्यास्त
उत्तम
प्रतिश्लङ्ग्यासम्
प्रतिश्लङ्ग्यास्व
प्रतिश्लङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिषीष्ट
प्रतिश्लङ्गिषीयास्ताम्
प्रतिश्लङ्गिषीरन्
मध्यम
प्रतिश्लङ्गिषीष्ठाः
प्रतिश्लङ्गिषीयास्थाम्
प्रतिश्लङ्गिषीध्वम्
उत्तम
प्रतिश्लङ्गिषीय
प्रतिश्लङ्गिषीवहि
प्रतिश्लङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः