श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्ग्यात् / श्लङ्ग्याद्
श्लङ्ग्यास्ताम्
श्लङ्ग्यासुः
मध्यम
श्लङ्ग्याः
श्लङ्ग्यास्तम्
श्लङ्ग्यास्त
उत्तम
श्लङ्ग्यासम्
श्लङ्ग्यास्व
श्लङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्गिषीष्ट
श्लङ्गिषीयास्ताम्
श्लङ्गिषीरन्
मध्यम
श्लङ्गिषीष्ठाः
श्लङ्गिषीयास्थाम्
श्लङ्गिषीध्वम्
उत्तम
श्लङ्गिषीय
श्लङ्गिषीवहि
श्लङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः