प्रति + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्कते
प्रतिश्लङ्केते
प्रतिश्लङ्कन्ते
मध्यम
प्रतिश्लङ्कसे
प्रतिश्लङ्केथे
प्रतिश्लङ्कध्वे
उत्तम
प्रतिश्लङ्के
प्रतिश्लङ्कावहे
प्रतिश्लङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्क्यते
प्रतिश्लङ्क्येते
प्रतिश्लङ्क्यन्ते
मध्यम
प्रतिश्लङ्क्यसे
प्रतिश्लङ्क्येथे
प्रतिश्लङ्क्यध्वे
उत्तम
प्रतिश्लङ्क्ये
प्रतिश्लङ्क्यावहे
प्रतिश्लङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः