निर् + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लङ्कते / निश्श्लङ्कते
निःश्लङ्केते / निश्श्लङ्केते
निःश्लङ्कन्ते / निश्श्लङ्कन्ते
मध्यम
निःश्लङ्कसे / निश्श्लङ्कसे
निःश्लङ्केथे / निश्श्लङ्केथे
निःश्लङ्कध्वे / निश्श्लङ्कध्वे
उत्तम
निःश्लङ्के / निश्श्लङ्के
निःश्लङ्कावहे / निश्श्लङ्कावहे
निःश्लङ्कामहे / निश्श्लङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लङ्क्यते / निश्श्लङ्क्यते
निःश्लङ्क्येते / निश्श्लङ्क्येते
निःश्लङ्क्यन्ते / निश्श्लङ्क्यन्ते
मध्यम
निःश्लङ्क्यसे / निश्श्लङ्क्यसे
निःश्लङ्क्येथे / निश्श्लङ्क्येथे
निःश्लङ्क्यध्वे / निश्श्लङ्क्यध्वे
उत्तम
निःश्लङ्क्ये / निश्श्लङ्क्ये
निःश्लङ्क्यावहे / निश्श्लङ्क्यावहे
निःश्लङ्क्यामहे / निश्श्लङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः