प्रति + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिग्रन्थताम्
प्रतिग्रन्थेताम्
प्रतिग्रन्थन्ताम्
मध्यम
प्रतिग्रन्थस्व
प्रतिग्रन्थेथाम्
प्रतिग्रन्थध्वम्
उत्तम
प्रतिग्रन्थै
प्रतिग्रन्थावहै
प्रतिग्रन्थामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिग्रन्थ्यताम्
प्रतिग्रन्थ्येताम्
प्रतिग्रन्थ्यन्ताम्
मध्यम
प्रतिग्रन्थ्यस्व
प्रतिग्रन्थ्येथाम्
प्रतिग्रन्थ्यध्वम्
उत्तम
प्रतिग्रन्थ्यै
प्रतिग्रन्थ्यावहै
प्रतिग्रन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः