दुस् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्ग्रन्थताम्
दुर्ग्रन्थेताम्
दुर्ग्रन्थन्ताम्
मध्यम
दुर्ग्रन्थस्व
दुर्ग्रन्थेथाम्
दुर्ग्रन्थध्वम्
उत्तम
दुर्ग्रन्थै
दुर्ग्रन्थावहै
दुर्ग्रन्थामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्ग्रन्थ्यताम्
दुर्ग्रन्थ्येताम्
दुर्ग्रन्थ्यन्ताम्
मध्यम
दुर्ग्रन्थ्यस्व
दुर्ग्रन्थ्येथाम्
दुर्ग्रन्थ्यध्वम्
उत्तम
दुर्ग्रन्थ्यै
दुर्ग्रन्थ्यावहै
दुर्ग्रन्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः