प्रति + अनु + भू धातुरूपाणि - लृङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभविष्यत् / प्रत्यन्वभविष्यद्
प्रत्यन्वभविष्यताम्
प्रत्यन्वभविष्यन्
मध्यम
प्रत्यन्वभविष्यः
प्रत्यन्वभविष्यतम्
प्रत्यन्वभविष्यत
उत्तम
प्रत्यन्वभविष्यम्
प्रत्यन्वभविष्याव
प्रत्यन्वभविष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभाविष्यत / प्रत्यन्वभविष्यत
प्रत्यन्वभाविष्येताम् / प्रत्यन्वभविष्येताम्
प्रत्यन्वभाविष्यन्त / प्रत्यन्वभविष्यन्त
मध्यम
प्रत्यन्वभाविष्यथाः / प्रत्यन्वभविष्यथाः
प्रत्यन्वभाविष्येथाम् / प्रत्यन्वभविष्येथाम्
प्रत्यन्वभाविष्यध्वम् / प्रत्यन्वभविष्यध्वम्
उत्तम
प्रत्यन्वभाविष्ये / प्रत्यन्वभविष्ये
प्रत्यन्वभाविष्यावहि / प्रत्यन्वभविष्यावहि
प्रत्यन्वभाविष्यामहि / प्रत्यन्वभविष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः