भू धातुरूपाणि - लृङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभविष्यत् / अभविष्यद्
अभविष्यताम्
अभविष्यन्
मध्यम
अभविष्यः
अभविष्यतम्
अभविष्यत
उत्तम
अभविष्यम्
अभविष्याव
अभविष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभाविष्यत / अभविष्यत
अभाविष्येताम् / अभविष्येताम्
अभाविष्यन्त / अभविष्यन्त
मध्यम
अभाविष्यथाः / अभविष्यथाः
अभाविष्येथाम् / अभविष्येथाम्
अभाविष्यध्वम् / अभविष्यध्वम्
उत्तम
अभाविष्ये / अभविष्ये
अभाविष्यावहि / अभविष्यावहि
अभाविष्यामहि / अभविष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः