प्रति + अनु + भू धातुरूपाणि - लङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभवत् / प्रत्यन्वभवद्
प्रत्यन्वभवताम्
प्रत्यन्वभवन्
मध्यम
प्रत्यन्वभवः
प्रत्यन्वभवतम्
प्रत्यन्वभवत
उत्तम
प्रत्यन्वभवम्
प्रत्यन्वभवाव
प्रत्यन्वभवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभूयत
प्रत्यन्वभूयेताम्
प्रत्यन्वभूयन्त
मध्यम
प्रत्यन्वभूयथाः
प्रत्यन्वभूयेथाम्
प्रत्यन्वभूयध्वम्
उत्तम
प्रत्यन्वभूये
प्रत्यन्वभूयावहि
प्रत्यन्वभूयामहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः