परा + भू धातुरूपाणि - लङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पराभवत् / पराभवद्
पराभवताम्
पराभवन्
मध्यम
पराभवः
पराभवतम्
पराभवत
उत्तम
पराभवम्
पराभवाव
पराभवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराभूयत
पराभूयेताम्
पराभूयन्त
मध्यम
पराभूयथाः
पराभूयेथाम्
पराभूयध्वम्
उत्तम
पराभूये
पराभूयावहि
पराभूयामहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः