परि + स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यस्वङ्कत
पर्यस्वङ्केताम्
पर्यस्वङ्कन्त
मध्यम
पर्यस्वङ्कथाः
पर्यस्वङ्केथाम्
पर्यस्वङ्कध्वम्
उत्तम
पर्यस्वङ्के
पर्यस्वङ्कावहि
पर्यस्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यस्वङ्क्यत
पर्यस्वङ्क्येताम्
पर्यस्वङ्क्यन्त
मध्यम
पर्यस्वङ्क्यथाः
पर्यस्वङ्क्येथाम्
पर्यस्वङ्क्यध्वम्
उत्तम
पर्यस्वङ्क्ये
पर्यस्वङ्क्यावहि
पर्यस्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः