अधि + स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यस्वङ्कत
अध्यस्वङ्केताम्
अध्यस्वङ्कन्त
मध्यम
अध्यस्वङ्कथाः
अध्यस्वङ्केथाम्
अध्यस्वङ्कध्वम्
उत्तम
अध्यस्वङ्के
अध्यस्वङ्कावहि
अध्यस्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यस्वङ्क्यत
अध्यस्वङ्क्येताम्
अध्यस्वङ्क्यन्त
मध्यम
अध्यस्वङ्क्यथाः
अध्यस्वङ्क्येथाम्
अध्यस्वङ्क्यध्वम्
उत्तम
अध्यस्वङ्क्ये
अध्यस्वङ्क्यावहि
अध्यस्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः