नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यवङ्गिष्यत् / न्यवङ्गिष्यद्
न्यवङ्गिष्यताम्
न्यवङ्गिष्यन्
मध्यम
न्यवङ्गिष्यः
न्यवङ्गिष्यतम्
न्यवङ्गिष्यत
उत्तम
न्यवङ्गिष्यम्
न्यवङ्गिष्याव
न्यवङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यवङ्गिष्यत
न्यवङ्गिष्येताम्
न्यवङ्गिष्यन्त
मध्यम
न्यवङ्गिष्यथाः
न्यवङ्गिष्येथाम्
न्यवङ्गिष्यध्वम्
उत्तम
न्यवङ्गिष्ये
न्यवङ्गिष्यावहि
न्यवङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः