निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरवङ्गिष्यत् / निरवङ्गिष्यद्
निरवङ्गिष्यताम्
निरवङ्गिष्यन्
मध्यम
निरवङ्गिष्यः
निरवङ्गिष्यतम्
निरवङ्गिष्यत
उत्तम
निरवङ्गिष्यम्
निरवङ्गिष्याव
निरवङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरवङ्गिष्यत
निरवङ्गिष्येताम्
निरवङ्गिष्यन्त
मध्यम
निरवङ्गिष्यथाः
निरवङ्गिष्येथाम्
निरवङ्गिष्यध्वम्
उत्तम
निरवङ्गिष्ये
निरवङ्गिष्यावहि
निरवङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः