निस् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
मध्यम
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
उत्तम
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
मध्यम
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
उत्तम
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः