दुस् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रोकिष्यते / दुस्स्रोकिष्यते
दुःस्रोकिष्येते / दुस्स्रोकिष्येते
दुःस्रोकिष्यन्ते / दुस्स्रोकिष्यन्ते
मध्यम
दुःस्रोकिष्यसे / दुस्स्रोकिष्यसे
दुःस्रोकिष्येथे / दुस्स्रोकिष्येथे
दुःस्रोकिष्यध्वे / दुस्स्रोकिष्यध्वे
उत्तम
दुःस्रोकिष्ये / दुस्स्रोकिष्ये
दुःस्रोकिष्यावहे / दुस्स्रोकिष्यावहे
दुःस्रोकिष्यामहे / दुस्स्रोकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रोकिष्यते / दुस्स्रोकिष्यते
दुःस्रोकिष्येते / दुस्स्रोकिष्येते
दुःस्रोकिष्यन्ते / दुस्स्रोकिष्यन्ते
मध्यम
दुःस्रोकिष्यसे / दुस्स्रोकिष्यसे
दुःस्रोकिष्येथे / दुस्स्रोकिष्येथे
दुःस्रोकिष्यध्वे / दुस्स्रोकिष्यध्वे
उत्तम
दुःस्रोकिष्ये / दुस्स्रोकिष्ये
दुःस्रोकिष्यावहे / दुस्स्रोकिष्यावहे
दुःस्रोकिष्यामहे / दुस्स्रोकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः