निस् + सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसिसीके / निस्सिसीके
निःसिसीकाते / निस्सिसीकाते
निःसिसीकिरे / निस्सिसीकिरे
मध्यम
निःसिसीकिषे / निस्सिसीकिषे
निःसिसीकाथे / निस्सिसीकाथे
निःसिसीकिध्वे / निस्सिसीकिध्वे
उत्तम
निःसिसीके / निस्सिसीके
निःसिसीकिवहे / निस्सिसीकिवहे
निःसिसीकिमहे / निस्सिसीकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसिसीके / निस्सिसीके
निःसिसीकाते / निस्सिसीकाते
निःसिसीकिरे / निस्सिसीकिरे
मध्यम
निःसिसीकिषे / निस्सिसीकिषे
निःसिसीकाथे / निस्सिसीकाथे
निःसिसीकिध्वे / निस्सिसीकिध्वे
उत्तम
निःसिसीके / निस्सिसीके
निःसिसीकिवहे / निस्सिसीकिवहे
निःसिसीकिमहे / निस्सिसीकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः