दुस् + सीक् धातुरूपाणि - सीकृँ सेचने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसिसीके / दुस्सिसीके
दुःसिसीकाते / दुस्सिसीकाते
दुःसिसीकिरे / दुस्सिसीकिरे
मध्यम
दुःसिसीकिषे / दुस्सिसीकिषे
दुःसिसीकाथे / दुस्सिसीकाथे
दुःसिसीकिध्वे / दुस्सिसीकिध्वे
उत्तम
दुःसिसीके / दुस्सिसीके
दुःसिसीकिवहे / दुस्सिसीकिवहे
दुःसिसीकिमहे / दुस्सिसीकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसिसीके / दुस्सिसीके
दुःसिसीकाते / दुस्सिसीकाते
दुःसिसीकिरे / दुस्सिसीकिरे
मध्यम
दुःसिसीकिषे / दुस्सिसीकिषे
दुःसिसीकाथे / दुस्सिसीकाथे
दुःसिसीकिध्वे / दुस्सिसीकिध्वे
उत्तम
दुःसिसीके / दुस्सिसीके
दुःसिसीकिवहे / दुस्सिसीकिवहे
दुःसिसीकिमहे / दुस्सिसीकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः