निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दते / निश्श्विन्दते
निःश्विन्देते / निश्श्विन्देते
निःश्विन्दन्ते / निश्श्विन्दन्ते
मध्यम
निःश्विन्दसे / निश्श्विन्दसे
निःश्विन्देथे / निश्श्विन्देथे
निःश्विन्दध्वे / निश्श्विन्दध्वे
उत्तम
निःश्विन्दे / निश्श्विन्दे
निःश्विन्दावहे / निश्श्विन्दावहे
निःश्विन्दामहे / निश्श्विन्दामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्द्यते / निश्श्विन्द्यते
निःश्विन्द्येते / निश्श्विन्द्येते
निःश्विन्द्यन्ते / निश्श्विन्द्यन्ते
मध्यम
निःश्विन्द्यसे / निश्श्विन्द्यसे
निःश्विन्द्येथे / निश्श्विन्द्येथे
निःश्विन्द्यध्वे / निश्श्विन्द्यध्वे
उत्तम
निःश्विन्द्ये / निश्श्विन्द्ये
निःश्विन्द्यावहे / निश्श्विन्द्यावहे
निःश्विन्द्यामहे / निश्श्विन्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः