उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दते / उच्श्विन्दते
उच्छ्विन्देते / उच्श्विन्देते
उच्छ्विन्दन्ते / उच्श्विन्दन्ते
मध्यम
उच्छ्विन्दसे / उच्श्विन्दसे
उच्छ्विन्देथे / उच्श्विन्देथे
उच्छ्विन्दध्वे / उच्श्विन्दध्वे
उत्तम
उच्छ्विन्दे / उच्श्विन्दे
उच्छ्विन्दावहे / उच्श्विन्दावहे
उच्छ्विन्दामहे / उच्श्विन्दामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्यते / उच्श्विन्द्यते
उच्छ्विन्द्येते / उच्श्विन्द्येते
उच्छ्विन्द्यन्ते / उच्श्विन्द्यन्ते
मध्यम
उच्छ्विन्द्यसे / उच्श्विन्द्यसे
उच्छ्विन्द्येथे / उच्श्विन्द्येथे
उच्छ्विन्द्यध्वे / उच्श्विन्द्यध्वे
उत्तम
उच्छ्विन्द्ये / उच्श्विन्द्ये
उच्छ्विन्द्यावहे / उच्श्विन्द्यावहे
उच्छ्विन्द्यामहे / उच्श्विन्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः