निर् + ह्लाद् धातुरूपाणि - लोट् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लादताम्
निर्ह्लादेताम्
निर्ह्लादन्ताम्
मध्यम
निर्ह्लादस्व
निर्ह्लादेथाम्
निर्ह्लादध्वम्
उत्तम
निर्ह्लादै
निर्ह्लादावहै
निर्ह्लादामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लाद्यताम्
निर्ह्लाद्येताम्
निर्ह्लाद्यन्ताम्
मध्यम
निर्ह्लाद्यस्व
निर्ह्लाद्येथाम्
निर्ह्लाद्यध्वम्
उत्तम
निर्ह्लाद्यै
निर्ह्लाद्यावहै
निर्ह्लाद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः