अप + ह्लाद् धातुरूपाणि - लोट् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपह्लादताम्
अपह्लादेताम्
अपह्लादन्ताम्
मध्यम
अपह्लादस्व
अपह्लादेथाम्
अपह्लादध्वम्
उत्तम
अपह्लादै
अपह्लादावहै
अपह्लादामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपह्लाद्यताम्
अपह्लाद्येताम्
अपह्लाद्यन्ताम्
मध्यम
अपह्लाद्यस्व
अपह्लाद्येथाम्
अपह्लाद्यध्वम्
उत्तम
अपह्लाद्यै
अपह्लाद्यावहै
अपह्लाद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः