निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेकेत / निस्स्रेकेत
निःस्रेकेयाताम् / निस्स्रेकेयाताम्
निःस्रेकेरन् / निस्स्रेकेरन्
मध्यम
निःस्रेकेथाः / निस्स्रेकेथाः
निःस्रेकेयाथाम् / निस्स्रेकेयाथाम्
निःस्रेकेध्वम् / निस्स्रेकेध्वम्
उत्तम
निःस्रेकेय / निस्स्रेकेय
निःस्रेकेवहि / निस्स्रेकेवहि
निःस्रेकेमहि / निस्स्रेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेक्येत / निस्स्रेक्येत
निःस्रेक्येयाताम् / निस्स्रेक्येयाताम्
निःस्रेक्येरन् / निस्स्रेक्येरन्
मध्यम
निःस्रेक्येथाः / निस्स्रेक्येथाः
निःस्रेक्येयाथाम् / निस्स्रेक्येयाथाम्
निःस्रेक्येध्वम् / निस्स्रेक्येध्वम्
उत्तम
निःस्रेक्येय / निस्स्रेक्येय
निःस्रेक्येवहि / निस्स्रेक्येवहि
निःस्रेक्येमहि / निस्स्रेक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः