दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेकेत / दुस्स्रेकेत
दुःस्रेकेयाताम् / दुस्स्रेकेयाताम्
दुःस्रेकेरन् / दुस्स्रेकेरन्
मध्यम
दुःस्रेकेथाः / दुस्स्रेकेथाः
दुःस्रेकेयाथाम् / दुस्स्रेकेयाथाम्
दुःस्रेकेध्वम् / दुस्स्रेकेध्वम्
उत्तम
दुःस्रेकेय / दुस्स्रेकेय
दुःस्रेकेवहि / दुस्स्रेकेवहि
दुःस्रेकेमहि / दुस्स्रेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेक्येत / दुस्स्रेक्येत
दुःस्रेक्येयाताम् / दुस्स्रेक्येयाताम्
दुःस्रेक्येरन् / दुस्स्रेक्येरन्
मध्यम
दुःस्रेक्येथाः / दुस्स्रेक्येथाः
दुःस्रेक्येयाथाम् / दुस्स्रेक्येयाथाम्
दुःस्रेक्येध्वम् / दुस्स्रेक्येध्वम्
उत्तम
दुःस्रेक्येय / दुस्स्रेक्येय
दुःस्रेक्येवहि / दुस्स्रेक्येवहि
दुःस्रेक्येमहि / दुस्स्रेक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः