निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
मध्यम
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
उत्तम
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
मध्यम
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
उत्तम
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः