दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
मध्यम
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
उत्तम
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
मध्यम
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
उत्तम
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः