निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेकते / निस्स्रेकते
निःस्रेकेते / निस्स्रेकेते
निःस्रेकन्ते / निस्स्रेकन्ते
मध्यम
निःस्रेकसे / निस्स्रेकसे
निःस्रेकेथे / निस्स्रेकेथे
निःस्रेकध्वे / निस्स्रेकध्वे
उत्तम
निःस्रेके / निस्स्रेके
निःस्रेकावहे / निस्स्रेकावहे
निःस्रेकामहे / निस्स्रेकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रेक्यते / निस्स्रेक्यते
निःस्रेक्येते / निस्स्रेक्येते
निःस्रेक्यन्ते / निस्स्रेक्यन्ते
मध्यम
निःस्रेक्यसे / निस्स्रेक्यसे
निःस्रेक्येथे / निस्स्रेक्येथे
निःस्रेक्यध्वे / निस्स्रेक्यध्वे
उत्तम
निःस्रेक्ये / निस्स्रेक्ये
निःस्रेक्यावहे / निस्स्रेक्यावहे
निःस्रेक्यामहे / निस्स्रेक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः