दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेकते / दुस्स्रेकते
दुःस्रेकेते / दुस्स्रेकेते
दुःस्रेकन्ते / दुस्स्रेकन्ते
मध्यम
दुःस्रेकसे / दुस्स्रेकसे
दुःस्रेकेथे / दुस्स्रेकेथे
दुःस्रेकध्वे / दुस्स्रेकध्वे
उत्तम
दुःस्रेके / दुस्स्रेके
दुःस्रेकावहे / दुस्स्रेकावहे
दुःस्रेकामहे / दुस्स्रेकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रेक्यते / दुस्स्रेक्यते
दुःस्रेक्येते / दुस्स्रेक्येते
दुःस्रेक्यन्ते / दुस्स्रेक्यन्ते
मध्यम
दुःस्रेक्यसे / दुस्स्रेक्यसे
दुःस्रेक्येथे / दुस्स्रेक्येथे
दुःस्रेक्यध्वे / दुस्स्रेक्यध्वे
उत्तम
दुःस्रेक्ये / दुस्स्रेक्ये
दुःस्रेक्यावहे / दुस्स्रेक्यावहे
दुःस्रेक्यामहे / दुस्स्रेक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः