निर् + स्पर्ध् धातुरूपाणि - लृट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धिष्यते / निःस्पर्धिष्यते / निस्स्पर्धिष्यते
निस्पर्धिष्येते / निःस्पर्धिष्येते / निस्स्पर्धिष्येते
निस्पर्धिष्यन्ते / निःस्पर्धिष्यन्ते / निस्स्पर्धिष्यन्ते
मध्यम
निस्पर्धिष्यसे / निःस्पर्धिष्यसे / निस्स्पर्धिष्यसे
निस्पर्धिष्येथे / निःस्पर्धिष्येथे / निस्स्पर्धिष्येथे
निस्पर्धिष्यध्वे / निःस्पर्धिष्यध्वे / निस्स्पर्धिष्यध्वे
उत्तम
निस्पर्धिष्ये / निःस्पर्धिष्ये / निस्स्पर्धिष्ये
निस्पर्धिष्यावहे / निःस्पर्धिष्यावहे / निस्स्पर्धिष्यावहे
निस्पर्धिष्यामहे / निःस्पर्धिष्यामहे / निस्स्पर्धिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धिष्यते / निःस्पर्धिष्यते / निस्स्पर्धिष्यते
निस्पर्धिष्येते / निःस्पर्धिष्येते / निस्स्पर्धिष्येते
निस्पर्धिष्यन्ते / निःस्पर्धिष्यन्ते / निस्स्पर्धिष्यन्ते
मध्यम
निस्पर्धिष्यसे / निःस्पर्धिष्यसे / निस्स्पर्धिष्यसे
निस्पर्धिष्येथे / निःस्पर्धिष्येथे / निस्स्पर्धिष्येथे
निस्पर्धिष्यध्वे / निःस्पर्धिष्यध्वे / निस्स्पर्धिष्यध्वे
उत्तम
निस्पर्धिष्ये / निःस्पर्धिष्ये / निस्स्पर्धिष्ये
निस्पर्धिष्यावहे / निःस्पर्धिष्यावहे / निस्स्पर्धिष्यावहे
निस्पर्धिष्यामहे / निःस्पर्धिष्यामहे / निस्स्पर्धिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः