अपि + स्पर्ध् धातुरूपाणि - लृट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिष्यते
अपिस्पर्धिष्येते
अपिस्पर्धिष्यन्ते
मध्यम
अपिस्पर्धिष्यसे
अपिस्पर्धिष्येथे
अपिस्पर्धिष्यध्वे
उत्तम
अपिस्पर्धिष्ये
अपिस्पर्धिष्यावहे
अपिस्पर्धिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्पर्धिष्यते
अपिस्पर्धिष्येते
अपिस्पर्धिष्यन्ते
मध्यम
अपिस्पर्धिष्यसे
अपिस्पर्धिष्येथे
अपिस्पर्धिष्यध्वे
उत्तम
अपिस्पर्धिष्ये
अपिस्पर्धिष्यावहे
अपिस्पर्धिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः