निर् + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःसेधेत् / निःसेधेद् / निस्सेधेत् / निस्सेधेद्
निःसेधेताम् / निस्सेधेताम्
निःसेधेयुः / निस्सेधेयुः
मध्यम
निःसेधेः / निस्सेधेः
निःसेधेतम् / निस्सेधेतम्
निःसेधेत / निस्सेधेत
उत्तम
निःसेधेयम् / निस्सेधेयम्
निःसेधेव / निस्सेधेव
निःसेधेम / निस्सेधेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसिध्येत / निस्सिध्येत
निःसिध्येयाताम् / निस्सिध्येयाताम्
निःसिध्येरन् / निस्सिध्येरन्
मध्यम
निःसिध्येथाः / निस्सिध्येथाः
निःसिध्येयाथाम् / निस्सिध्येयाथाम्
निःसिध्येध्वम् / निस्सिध्येध्वम्
उत्तम
निःसिध्येय / निस्सिध्येय
निःसिध्येवहि / निस्सिध्येवहि
निःसिध्येमहि / निस्सिध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः