दुर् + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुःसेधेत् / दुःसेधेद् / दुस्सेधेत् / दुस्सेधेद्
दुःसेधेताम् / दुस्सेधेताम्
दुःसेधेयुः / दुस्सेधेयुः
मध्यम
दुःसेधेः / दुस्सेधेः
दुःसेधेतम् / दुस्सेधेतम्
दुःसेधेत / दुस्सेधेत
उत्तम
दुःसेधेयम् / दुस्सेधेयम्
दुःसेधेव / दुस्सेधेव
दुःसेधेम / दुस्सेधेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसिध्येत / दुस्सिध्येत
दुःसिध्येयाताम् / दुस्सिध्येयाताम्
दुःसिध्येरन् / दुस्सिध्येरन्
मध्यम
दुःसिध्येथाः / दुस्सिध्येथाः
दुःसिध्येयाथाम् / दुस्सिध्येयाथाम्
दुःसिध्येध्वम् / दुस्सिध्येध्वम्
उत्तम
दुःसिध्येय / दुस्सिध्येय
दुःसिध्येवहि / दुस्सिध्येवहि
दुःसिध्येमहि / दुस्सिध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः