निर् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरौर्दिष्यत
निरौर्दिष्येताम्
निरौर्दिष्यन्त
मध्यम
निरौर्दिष्यथाः
निरौर्दिष्येथाम्
निरौर्दिष्यध्वम्
उत्तम
निरौर्दिष्ये
निरौर्दिष्यावहि
निरौर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरौर्दिष्यत
निरौर्दिष्येताम्
निरौर्दिष्यन्त
मध्यम
निरौर्दिष्यथाः
निरौर्दिष्येथाम्
निरौर्दिष्यध्वम्
उत्तम
निरौर्दिष्ये
निरौर्दिष्यावहि
निरौर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः