अपि + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यौर्दिष्यत
अप्यौर्दिष्येताम्
अप्यौर्दिष्यन्त
मध्यम
अप्यौर्दिष्यथाः
अप्यौर्दिष्येथाम्
अप्यौर्दिष्यध्वम्
उत्तम
अप्यौर्दिष्ये
अप्यौर्दिष्यावहि
अप्यौर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यौर्दिष्यत
अप्यौर्दिष्येताम्
अप्यौर्दिष्यन्त
मध्यम
अप्यौर्दिष्यथाः
अप्यौर्दिष्येथाम्
अप्यौर्दिष्यध्वम्
उत्तम
अप्यौर्दिष्ये
अप्यौर्दिष्यावहि
अप्यौर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः