निन्द् + यङ् + णिच् + सन् धातुरूपाणि - लट् लकारः
णिदिँ कुत्सायाम् - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिषति
नेनिन्द्ययिषतः
नेनिन्द्ययिषन्ति
मध्यम
नेनिन्द्ययिषसि
नेनिन्द्ययिषथः
नेनिन्द्ययिषथ
उत्तम
नेनिन्द्ययिषामि
नेनिन्द्ययिषावः
नेनिन्द्ययिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिषते
नेनिन्द्ययिषेते
नेनिन्द्ययिषन्ते
मध्यम
नेनिन्द्ययिषसे
नेनिन्द्ययिषेथे
नेनिन्द्ययिषध्वे
उत्तम
नेनिन्द्ययिषे
नेनिन्द्ययिषावहे
नेनिन्द्ययिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
नेनिन्द्ययिष्यते
नेनिन्द्ययिष्येते
नेनिन्द्ययिष्यन्ते
मध्यम
नेनिन्द्ययिष्यसे
नेनिन्द्ययिष्येथे
नेनिन्द्ययिष्यध्वे
उत्तम
नेनिन्द्ययिष्ये
नेनिन्द्ययिष्यावहे
नेनिन्द्ययिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः