निन्द् + णिच् + सन् धातुरूपाणि - लट् लकारः
णिदिँ कुत्सायाम् - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
निनिन्दयिषति
निनिन्दयिषतः
निनिन्दयिषन्ति
मध्यम
निनिन्दयिषसि
निनिन्दयिषथः
निनिन्दयिषथ
उत्तम
निनिन्दयिषामि
निनिन्दयिषावः
निनिन्दयिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निनिन्दयिषते
निनिन्दयिषेते
निनिन्दयिषन्ते
मध्यम
निनिन्दयिषसे
निनिन्दयिषेथे
निनिन्दयिषध्वे
उत्तम
निनिन्दयिषे
निनिन्दयिषावहे
निनिन्दयिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निनिन्दयिष्यते
निनिन्दयिष्येते
निनिन्दयिष्यन्ते
मध्यम
निनिन्दयिष्यसे
निनिन्दयिष्येथे
निनिन्दयिष्यध्वे
उत्तम
निनिन्दयिष्ये
निनिन्दयिष्यावहे
निनिन्दयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः