नाथ् + सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निनाथिषाञ्चकार / निनाथिषांचकार / निनाथिषाम्बभूव / निनाथिषांबभूव / निनाथिषामास
निनाथिषाञ्चक्रतुः / निनाथिषांचक्रतुः / निनाथिषाम्बभूवतुः / निनाथिषांबभूवतुः / निनाथिषामासतुः
निनाथिषाञ्चक्रुः / निनाथिषांचक्रुः / निनाथिषाम्बभूवुः / निनाथिषांबभूवुः / निनाथिषामासुः
मध्यम
निनाथिषाञ्चकर्थ / निनाथिषांचकर्थ / निनाथिषाम्बभूविथ / निनाथिषांबभूविथ / निनाथिषामासिथ
निनाथिषाञ्चक्रथुः / निनाथिषांचक्रथुः / निनाथिषाम्बभूवथुः / निनाथिषांबभूवथुः / निनाथिषामासथुः
निनाथिषाञ्चक्र / निनाथिषांचक्र / निनाथिषाम्बभूव / निनाथिषांबभूव / निनाथिषामास
उत्तम
निनाथिषाञ्चकर / निनाथिषांचकर / निनाथिषाञ्चकार / निनाथिषांचकार / निनाथिषाम्बभूव / निनाथिषांबभूव / निनाथिषामास
निनाथिषाञ्चकृव / निनाथिषांचकृव / निनाथिषाम्बभूविव / निनाथिषांबभूविव / निनाथिषामासिव
निनाथिषाञ्चकृम / निनाथिषांचकृम / निनाथिषाम्बभूविम / निनाथिषांबभूविम / निनाथिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निनाथिषाञ्चक्रे / निनाथिषांचक्रे / निनाथिषाम्बभूव / निनाथिषांबभूव / निनाथिषामास
निनाथिषाञ्चक्राते / निनाथिषांचक्राते / निनाथिषाम्बभूवतुः / निनाथिषांबभूवतुः / निनाथिषामासतुः
निनाथिषाञ्चक्रिरे / निनाथिषांचक्रिरे / निनाथिषाम्बभूवुः / निनाथिषांबभूवुः / निनाथिषामासुः
मध्यम
निनाथिषाञ्चकृषे / निनाथिषांचकृषे / निनाथिषाम्बभूविथ / निनाथिषांबभूविथ / निनाथिषामासिथ
निनाथिषाञ्चक्राथे / निनाथिषांचक्राथे / निनाथिषाम्बभूवथुः / निनाथिषांबभूवथुः / निनाथिषामासथुः
निनाथिषाञ्चकृढ्वे / निनाथिषांचकृढ्वे / निनाथिषाम्बभूव / निनाथिषांबभूव / निनाथिषामास
उत्तम
निनाथिषाञ्चक्रे / निनाथिषांचक्रे / निनाथिषाम्बभूव / निनाथिषांबभूव / निनाथिषामास
निनाथिषाञ्चकृवहे / निनाथिषांचकृवहे / निनाथिषाम्बभूविव / निनाथिषांबभूविव / निनाथिषामासिव
निनाथिषाञ्चकृमहे / निनाथिषांचकृमहे / निनाथिषाम्बभूविम / निनाथिषांबभूविम / निनाथिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निनाथिषाञ्चक्रे / निनाथिषांचक्रे / निनाथिषाम्बभूवे / निनाथिषांबभूवे / निनाथिषामाहे
निनाथिषाञ्चक्राते / निनाथिषांचक्राते / निनाथिषाम्बभूवाते / निनाथिषांबभूवाते / निनाथिषामासाते
निनाथिषाञ्चक्रिरे / निनाथिषांचक्रिरे / निनाथिषाम्बभूविरे / निनाथिषांबभूविरे / निनाथिषामासिरे
मध्यम
निनाथिषाञ्चकृषे / निनाथिषांचकृषे / निनाथिषाम्बभूविषे / निनाथिषांबभूविषे / निनाथिषामासिषे
निनाथिषाञ्चक्राथे / निनाथिषांचक्राथे / निनाथिषाम्बभूवाथे / निनाथिषांबभूवाथे / निनाथिषामासाथे
निनाथिषाञ्चकृढ्वे / निनाथिषांचकृढ्वे / निनाथिषाम्बभूविध्वे / निनाथिषांबभूविध्वे / निनाथिषाम्बभूविढ्वे / निनाथिषांबभूविढ्वे / निनाथिषामासिध्वे
उत्तम
निनाथिषाञ्चक्रे / निनाथिषांचक्रे / निनाथिषाम्बभूवे / निनाथिषांबभूवे / निनाथिषामाहे
निनाथिषाञ्चकृवहे / निनाथिषांचकृवहे / निनाथिषाम्बभूविवहे / निनाथिषांबभूविवहे / निनाथिषामासिवहे
निनाथिषाञ्चकृमहे / निनाथिषांचकृमहे / निनाथिषाम्बभूविमहे / निनाथिषांबभूविमहे / निनाथिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः