नाथ् + यङ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नानाथाञ्चक्रे / नानाथांचक्रे / नानाथाम्बभूव / नानाथांबभूव / नानाथामास
नानाथाञ्चक्राते / नानाथांचक्राते / नानाथाम्बभूवतुः / नानाथांबभूवतुः / नानाथामासतुः
नानाथाञ्चक्रिरे / नानाथांचक्रिरे / नानाथाम्बभूवुः / नानाथांबभूवुः / नानाथामासुः
मध्यम
नानाथाञ्चकृषे / नानाथांचकृषे / नानाथाम्बभूविथ / नानाथांबभूविथ / नानाथामासिथ
नानाथाञ्चक्राथे / नानाथांचक्राथे / नानाथाम्बभूवथुः / नानाथांबभूवथुः / नानाथामासथुः
नानाथाञ्चकृढ्वे / नानाथांचकृढ्वे / नानाथाम्बभूव / नानाथांबभूव / नानाथामास
उत्तम
नानाथाञ्चक्रे / नानाथांचक्रे / नानाथाम्बभूव / नानाथांबभूव / नानाथामास
नानाथाञ्चकृवहे / नानाथांचकृवहे / नानाथाम्बभूविव / नानाथांबभूविव / नानाथामासिव
नानाथाञ्चकृमहे / नानाथांचकृमहे / नानाथाम्बभूविम / नानाथांबभूविम / नानाथामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नानाथाञ्चक्रे / नानाथांचक्रे / नानाथाम्बभूवे / नानाथांबभूवे / नानाथामाहे
नानाथाञ्चक्राते / नानाथांचक्राते / नानाथाम्बभूवाते / नानाथांबभूवाते / नानाथामासाते
नानाथाञ्चक्रिरे / नानाथांचक्रिरे / नानाथाम्बभूविरे / नानाथांबभूविरे / नानाथामासिरे
मध्यम
नानाथाञ्चकृषे / नानाथांचकृषे / नानाथाम्बभूविषे / नानाथांबभूविषे / नानाथामासिषे
नानाथाञ्चक्राथे / नानाथांचक्राथे / नानाथाम्बभूवाथे / नानाथांबभूवाथे / नानाथामासाथे
नानाथाञ्चकृढ्वे / नानाथांचकृढ्वे / नानाथाम्बभूविध्वे / नानाथांबभूविध्वे / नानाथाम्बभूविढ्वे / नानाथांबभूविढ्वे / नानाथामासिध्वे
उत्तम
नानाथाञ्चक्रे / नानाथांचक्रे / नानाथाम्बभूवे / नानाथांबभूवे / नानाथामाहे
नानाथाञ्चकृवहे / नानाथांचकृवहे / नानाथाम्बभूविवहे / नानाथांबभूविवहे / नानाथामासिवहे
नानाथाञ्चकृमहे / नानाथांचकृमहे / नानाथाम्बभूविमहे / नानाथांबभूविमहे / नानाथामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः