नन्द् + णिच् + सन् + णिच् धातुरूपाणि - लुङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनिनन्दयिषत् / अनिनन्दयिषद्
अनिनन्दयिषताम्
अनिनन्दयिषन्
मध्यम
अनिनन्दयिषः
अनिनन्दयिषतम्
अनिनन्दयिषत
उत्तम
अनिनन्दयिषम्
अनिनन्दयिषाव
अनिनन्दयिषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनिनन्दयिषत
अनिनन्दयिषेताम्
अनिनन्दयिषन्त
मध्यम
अनिनन्दयिषथाः
अनिनन्दयिषेथाम्
अनिनन्दयिषध्वम्
उत्तम
अनिनन्दयिषे
अनिनन्दयिषावहि
अनिनन्दयिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनिनन्दयिषि
अनिनन्दयिषिषाताम् / अनिनन्दयिषयिषाताम्
अनिनन्दयिषिषत / अनिनन्दयिषयिषत
मध्यम
अनिनन्दयिषिष्ठाः / अनिनन्दयिषयिष्ठाः
अनिनन्दयिषिषाथाम् / अनिनन्दयिषयिषाथाम्
अनिनन्दयिषिढ्वम् / अनिनन्दयिषयिढ्वम् / अनिनन्दयिषयिध्वम्
उत्तम
अनिनन्दयिषिषि / अनिनन्दयिषयिषि
अनिनन्दयिषिष्वहि / अनिनन्दयिषयिष्वहि
अनिनन्दयिषिष्महि / अनिनन्दयिषयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः