नन्द् + णिच् धातुरूपाणि - लुङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अननन्दत् / अननन्दद्
अननन्दताम्
अननन्दन्
मध्यम
अननन्दः
अननन्दतम्
अननन्दत
उत्तम
अननन्दम्
अननन्दाव
अननन्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अननन्दत
अननन्देताम्
अननन्दन्त
मध्यम
अननन्दथाः
अननन्देथाम्
अननन्दध्वम्
उत्तम
अननन्दे
अननन्दावहि
अननन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दि
अनन्दिषाताम् / अनन्दयिषाताम्
अनन्दिषत / अनन्दयिषत
मध्यम
अनन्दिष्ठाः / अनन्दयिष्ठाः
अनन्दिषाथाम् / अनन्दयिषाथाम्
अनन्दिढ्वम् / अनन्दयिढ्वम् / अनन्दयिध्वम्
उत्तम
अनन्दिषि / अनन्दयिषि
अनन्दिष्वहि / अनन्दयिष्वहि
अनन्दिष्महि / अनन्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः