नद् + यङ् + सन् + णिच् धातुरूपाणि - लिट् लकारः
णदँ अव्यक्ते शब्दे - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
नानद्येषयाञ्चकार / नानद्येषयांचकार / नानद्येषयाम्बभूव / नानद्येषयांबभूव / नानद्येषयामास
नानद्येषयाञ्चक्रतुः / नानद्येषयांचक्रतुः / नानद्येषयाम्बभूवतुः / नानद्येषयांबभूवतुः / नानद्येषयामासतुः
नानद्येषयाञ्चक्रुः / नानद्येषयांचक्रुः / नानद्येषयाम्बभूवुः / नानद्येषयांबभूवुः / नानद्येषयामासुः
मध्यम
नानद्येषयाञ्चकर्थ / नानद्येषयांचकर्थ / नानद्येषयाम्बभूविथ / नानद्येषयांबभूविथ / नानद्येषयामासिथ
नानद्येषयाञ्चक्रथुः / नानद्येषयांचक्रथुः / नानद्येषयाम्बभूवथुः / नानद्येषयांबभूवथुः / नानद्येषयामासथुः
नानद्येषयाञ्चक्र / नानद्येषयांचक्र / नानद्येषयाम्बभूव / नानद्येषयांबभूव / नानद्येषयामास
उत्तम
नानद्येषयाञ्चकर / नानद्येषयांचकर / नानद्येषयाञ्चकार / नानद्येषयांचकार / नानद्येषयाम्बभूव / नानद्येषयांबभूव / नानद्येषयामास
नानद्येषयाञ्चकृव / नानद्येषयांचकृव / नानद्येषयाम्बभूविव / नानद्येषयांबभूविव / नानद्येषयामासिव
नानद्येषयाञ्चकृम / नानद्येषयांचकृम / नानद्येषयाम्बभूविम / नानद्येषयांबभूविम / नानद्येषयामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
नानद्येषयाञ्चक्रे / नानद्येषयांचक्रे / नानद्येषयाम्बभूव / नानद्येषयांबभूव / नानद्येषयामास
नानद्येषयाञ्चक्राते / नानद्येषयांचक्राते / नानद्येषयाम्बभूवतुः / नानद्येषयांबभूवतुः / नानद्येषयामासतुः
नानद्येषयाञ्चक्रिरे / नानद्येषयांचक्रिरे / नानद्येषयाम्बभूवुः / नानद्येषयांबभूवुः / नानद्येषयामासुः
मध्यम
नानद्येषयाञ्चकृषे / नानद्येषयांचकृषे / नानद्येषयाम्बभूविथ / नानद्येषयांबभूविथ / नानद्येषयामासिथ
नानद्येषयाञ्चक्राथे / नानद्येषयांचक्राथे / नानद्येषयाम्बभूवथुः / नानद्येषयांबभूवथुः / नानद्येषयामासथुः
नानद्येषयाञ्चकृढ्वे / नानद्येषयांचकृढ्वे / नानद्येषयाम्बभूव / नानद्येषयांबभूव / नानद्येषयामास
उत्तम
नानद्येषयाञ्चक्रे / नानद्येषयांचक्रे / नानद्येषयाम्बभूव / नानद्येषयांबभूव / नानद्येषयामास
नानद्येषयाञ्चकृवहे / नानद्येषयांचकृवहे / नानद्येषयाम्बभूविव / नानद्येषयांबभूविव / नानद्येषयामासिव
नानद्येषयाञ्चकृमहे / नानद्येषयांचकृमहे / नानद्येषयाम्बभूविम / नानद्येषयांबभूविम / नानद्येषयामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
नानद्येषयाञ्चक्रे / नानद्येषयांचक्रे / नानद्येषयाम्बभूवे / नानद्येषयांबभूवे / नानद्येषयामाहे
नानद्येषयाञ्चक्राते / नानद्येषयांचक्राते / नानद्येषयाम्बभूवाते / नानद्येषयांबभूवाते / नानद्येषयामासाते
नानद्येषयाञ्चक्रिरे / नानद्येषयांचक्रिरे / नानद्येषयाम्बभूविरे / नानद्येषयांबभूविरे / नानद्येषयामासिरे
मध्यम
नानद्येषयाञ्चकृषे / नानद्येषयांचकृषे / नानद्येषयाम्बभूविषे / नानद्येषयांबभूविषे / नानद्येषयामासिषे
नानद्येषयाञ्चक्राथे / नानद्येषयांचक्राथे / नानद्येषयाम्बभूवाथे / नानद्येषयांबभूवाथे / नानद्येषयामासाथे
नानद्येषयाञ्चकृढ्वे / नानद्येषयांचकृढ्वे / नानद्येषयाम्बभूविध्वे / नानद्येषयांबभूविध्वे / नानद्येषयाम्बभूविढ्वे / नानद्येषयांबभूविढ्वे / नानद्येषयामासिध्वे
उत्तम
नानद्येषयाञ्चक्रे / नानद्येषयांचक्रे / नानद्येषयाम्बभूवे / नानद्येषयांबभूवे / नानद्येषयामाहे
नानद्येषयाञ्चकृवहे / नानद्येषयांचकृवहे / नानद्येषयाम्बभूविवहे / नानद्येषयांबभूविवहे / नानद्येषयामासिवहे
नानद्येषयाञ्चकृमहे / नानद्येषयांचकृमहे / नानद्येषयाम्बभूविमहे / नानद्येषयांबभूविमहे / नानद्येषयामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः