नख् + यङ्लुक् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनानखीत् / अनानखीद् / अनानक् / अनानग्
अनानक्ताम्
अनानखुः
मध्यम
अनानखीः / अनानक् / अनानग्
अनानक्तम्
अनानक्त
उत्तम
अनानखम्
अनानख्व
अनानख्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनानख्यत
अनानख्येताम्
अनानख्यन्त
मध्यम
अनानख्यथाः
अनानख्येथाम्
अनानख्यध्वम्
उत्तम
अनानख्ये
अनानख्यावहि
अनानख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः