ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिषताम्
दिध्राघिषेताम्
दिध्राघिषन्ताम्
मध्यम
दिध्राघिषस्व
दिध्राघिषेथाम्
दिध्राघिषध्वम्
उत्तम
दिध्राघिषै
दिध्राघिषावहै
दिध्राघिषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिष्यताम्
दिध्राघिष्येताम्
दिध्राघिष्यन्ताम्
मध्यम
दिध्राघिष्यस्व
दिध्राघिष्येथाम्
दिध्राघिष्यध्वम्
उत्तम
दिध्राघिष्यै
दिध्राघिष्यावहै
दिध्राघिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः