ध्राघ् + णिच् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्राघयतात् / ध्राघयताद् / ध्राघयतु
ध्राघयताम्
ध्राघयन्तु
मध्यम
ध्राघयतात् / ध्राघयताद् / ध्राघय
ध्राघयतम्
ध्राघयत
उत्तम
ध्राघयाणि
ध्राघयाव
ध्राघयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्राघयताम्
ध्राघयेताम्
ध्राघयन्ताम्
मध्यम
ध्राघयस्व
ध्राघयेथाम्
ध्राघयध्वम्
उत्तम
ध्राघयै
ध्राघयावहै
ध्राघयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्राघ्यताम्
ध्राघ्येताम्
ध्राघ्यन्ताम्
मध्यम
ध्राघ्यस्व
ध्राघ्येथाम्
ध्राघ्यध्वम्
उत्तम
ध्राघ्यै
ध्राघ्यावहै
ध्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः