दुस् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुःश्लाखति / दुश्श्लाखति
दुःश्लाखतः / दुश्श्लाखतः
दुःश्लाखन्ति / दुश्श्लाखन्ति
मध्यम
दुःश्लाखसि / दुश्श्लाखसि
दुःश्लाखथः / दुश्श्लाखथः
दुःश्लाखथ / दुश्श्लाखथ
उत्तम
दुःश्लाखामि / दुश्श्लाखामि
दुःश्लाखावः / दुश्श्लाखावः
दुःश्लाखामः / दुश्श्लाखामः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुःश्लाख्यते / दुश्श्लाख्यते
दुःश्लाख्येते / दुश्श्लाख्येते
दुःश्लाख्यन्ते / दुश्श्लाख्यन्ते
मध्यम
दुःश्लाख्यसे / दुश्श्लाख्यसे
दुःश्लाख्येथे / दुश्श्लाख्येथे
दुःश्लाख्यध्वे / दुश्श्लाख्यध्वे
उत्तम
दुःश्लाख्ये / दुश्श्लाख्ये
दुःश्लाख्यावहे / दुश्श्लाख्यावहे
दुःश्लाख्यामहे / दुश्श्लाख्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः