उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखति / उच्श्लाखति
उच्छ्लाखतः / उच्श्लाखतः
उच्छ्लाखन्ति / उच्श्लाखन्ति
मध्यम
उच्छ्लाखसि / उच्श्लाखसि
उच्छ्लाखथः / उच्श्लाखथः
उच्छ्लाखथ / उच्श्लाखथ
उत्तम
उच्छ्लाखामि / उच्श्लाखामि
उच्छ्लाखावः / उच्श्लाखावः
उच्छ्लाखामः / उच्श्लाखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यते / उच्श्लाख्यते
उच्छ्लाख्येते / उच्श्लाख्येते
उच्छ्लाख्यन्ते / उच्श्लाख्यन्ते
मध्यम
उच्छ्लाख्यसे / उच्श्लाख्यसे
उच्छ्लाख्येथे / उच्श्लाख्येथे
उच्छ्लाख्यध्वे / उच्श्लाख्यध्वे
उत्तम
उच्छ्लाख्ये / उच्श्लाख्ये
उच्छ्लाख्यावहे / उच्श्लाख्यावहे
उच्छ्लाख्यामहे / उच्श्लाख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः