दुस् + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरलङ्गिष्यत् / दुरलङ्गिष्यद्
दुरलङ्गिष्यताम्
दुरलङ्गिष्यन्
मध्यम
दुरलङ्गिष्यः
दुरलङ्गिष्यतम्
दुरलङ्गिष्यत
उत्तम
दुरलङ्गिष्यम्
दुरलङ्गिष्याव
दुरलङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरलङ्गिष्यत
दुरलङ्गिष्येताम्
दुरलङ्गिष्यन्त
मध्यम
दुरलङ्गिष्यथाः
दुरलङ्गिष्येथाम्
दुरलङ्गिष्यध्वम्
उत्तम
दुरलङ्गिष्ये
दुरलङ्गिष्यावहि
दुरलङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः