अधि + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यलङ्गिष्यत् / अध्यलङ्गिष्यद्
अध्यलङ्गिष्यताम्
अध्यलङ्गिष्यन्
मध्यम
अध्यलङ्गिष्यः
अध्यलङ्गिष्यतम्
अध्यलङ्गिष्यत
उत्तम
अध्यलङ्गिष्यम्
अध्यलङ्गिष्याव
अध्यलङ्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यलङ्गिष्यत
अध्यलङ्गिष्येताम्
अध्यलङ्गिष्यन्त
मध्यम
अध्यलङ्गिष्यथाः
अध्यलङ्गिष्येथाम्
अध्यलङ्गिष्यध्वम्
उत्तम
अध्यलङ्गिष्ये
अध्यलङ्गिष्यावहि
अध्यलङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः