त्वङ्ग् + यङ् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतात्वङ्गिष्ट
अतात्वङ्गिषाताम्
अतात्वङ्गिषत
मध्यम
अतात्वङ्गिष्ठाः
अतात्वङ्गिषाथाम्
अतात्वङ्गिढ्वम्
उत्तम
अतात्वङ्गिषि
अतात्वङ्गिष्वहि
अतात्वङ्गिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतात्वङ्गि
अतात्वङ्गिषाताम्
अतात्वङ्गिषत
मध्यम
अतात्वङ्गिष्ठाः
अतात्वङ्गिषाथाम्
अतात्वङ्गिढ्वम्
उत्तम
अतात्वङ्गिषि
अतात्वङ्गिष्वहि
अतात्वङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः